Sanskrit tools

Sanskrit declension


Declension of दुराराधा durārādhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराराधा durārādhā
दुराराधे durārādhe
दुराराधाः durārādhāḥ
Vocative दुराराधे durārādhe
दुराराधे durārādhe
दुराराधाः durārādhāḥ
Accusative दुराराधाम् durārādhām
दुराराधे durārādhe
दुराराधाः durārādhāḥ
Instrumental दुराराधया durārādhayā
दुराराधाभ्याम् durārādhābhyām
दुराराधाभिः durārādhābhiḥ
Dative दुराराधायै durārādhāyai
दुराराधाभ्याम् durārādhābhyām
दुराराधाभ्यः durārādhābhyaḥ
Ablative दुराराधायाः durārādhāyāḥ
दुराराधाभ्याम् durārādhābhyām
दुराराधाभ्यः durārādhābhyaḥ
Genitive दुराराधायाः durārādhāyāḥ
दुराराधयोः durārādhayoḥ
दुराराधानाम् durārādhānām
Locative दुराराधायाम् durārādhāyām
दुराराधयोः durārādhayoḥ
दुराराधासु durārādhāsu