| Singular | Dual | Plural |
Nominative |
दुराराधा
durārādhā
|
दुराराधे
durārādhe
|
दुराराधाः
durārādhāḥ
|
Vocative |
दुराराधे
durārādhe
|
दुराराधे
durārādhe
|
दुराराधाः
durārādhāḥ
|
Accusative |
दुराराधाम्
durārādhām
|
दुराराधे
durārādhe
|
दुराराधाः
durārādhāḥ
|
Instrumental |
दुराराधया
durārādhayā
|
दुराराधाभ्याम्
durārādhābhyām
|
दुराराधाभिः
durārādhābhiḥ
|
Dative |
दुराराधायै
durārādhāyai
|
दुराराधाभ्याम्
durārādhābhyām
|
दुराराधाभ्यः
durārādhābhyaḥ
|
Ablative |
दुराराधायाः
durārādhāyāḥ
|
दुराराधाभ्याम्
durārādhābhyām
|
दुराराधाभ्यः
durārādhābhyaḥ
|
Genitive |
दुराराधायाः
durārādhāyāḥ
|
दुराराधयोः
durārādhayoḥ
|
दुराराधानाम्
durārādhānām
|
Locative |
दुराराधायाम्
durārādhāyām
|
दुराराधयोः
durārādhayoḥ
|
दुराराधासु
durārādhāsu
|