Sanskrit tools

Sanskrit declension


Declension of दुराराध्य durārādhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराराध्यम् durārādhyam
दुराराध्ये durārādhye
दुराराध्यानि durārādhyāni
Vocative दुराराध्य durārādhya
दुराराध्ये durārādhye
दुराराध्यानि durārādhyāni
Accusative दुराराध्यम् durārādhyam
दुराराध्ये durārādhye
दुराराध्यानि durārādhyāni
Instrumental दुराराध्येन durārādhyena
दुराराध्याभ्याम् durārādhyābhyām
दुराराध्यैः durārādhyaiḥ
Dative दुराराध्याय durārādhyāya
दुराराध्याभ्याम् durārādhyābhyām
दुराराध्येभ्यः durārādhyebhyaḥ
Ablative दुराराध्यात् durārādhyāt
दुराराध्याभ्याम् durārādhyābhyām
दुराराध्येभ्यः durārādhyebhyaḥ
Genitive दुराराध्यस्य durārādhyasya
दुराराध्ययोः durārādhyayoḥ
दुराराध्यानाम् durārādhyānām
Locative दुराराध्ये durārādhye
दुराराध्ययोः durārādhyayoḥ
दुराराध्येषु durārādhyeṣu