Sanskrit tools

Sanskrit declension


Declension of दुरारिहन् durārihan, m.

Reference(s): Müller p. 91, §202 - .
SingularDualPlural
Nominative दुरारिहा durārihā
दुरारिहणौ durārihaṇau
दुरारिहणः durārihaṇaḥ
Vocative दुरारिहन् durārihan
दुरारिहणौ durārihaṇau
दुरारिहणः durārihaṇaḥ
Accusative दुरारिहणम् durārihaṇam
दुरारिहणौ durārihaṇau
दुरारिघ्नः durārighnaḥ
Instrumental दुरारिघ्ना durārighnā
दुरारिहभ्याम् durārihabhyām
दुरारिहभिः durārihabhiḥ
Dative दुरारिघ्ने durārighne
दुरारिहभ्याम् durārihabhyām
दुरारिहभ्यः durārihabhyaḥ
Ablative दुरारिघ्नः durārighnaḥ
दुरारिहभ्याम् durārihabhyām
दुरारिहभ्यः durārihabhyaḥ
Genitive दुरारिघ्नः durārighnaḥ
दुरारिघ्नोः durārighnoḥ
दुरारिघ्नाम् durārighnām
Locative दुरारिघ्नि durārighni
दुरारिहणि durārihaṇi
दुरारिघ्नोः durārighnoḥ
दुरारिहसु durārihasu