Sanskrit tools

Sanskrit declension


Declension of दुरारोहणीय durārohaṇīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरारोहणीयः durārohaṇīyaḥ
दुरारोहणीयौ durārohaṇīyau
दुरारोहणीयाः durārohaṇīyāḥ
Vocative दुरारोहणीय durārohaṇīya
दुरारोहणीयौ durārohaṇīyau
दुरारोहणीयाः durārohaṇīyāḥ
Accusative दुरारोहणीयम् durārohaṇīyam
दुरारोहणीयौ durārohaṇīyau
दुरारोहणीयान् durārohaṇīyān
Instrumental दुरारोहणीयेन durārohaṇīyena
दुरारोहणीयाभ्याम् durārohaṇīyābhyām
दुरारोहणीयैः durārohaṇīyaiḥ
Dative दुरारोहणीयाय durārohaṇīyāya
दुरारोहणीयाभ्याम् durārohaṇīyābhyām
दुरारोहणीयेभ्यः durārohaṇīyebhyaḥ
Ablative दुरारोहणीयात् durārohaṇīyāt
दुरारोहणीयाभ्याम् durārohaṇīyābhyām
दुरारोहणीयेभ्यः durārohaṇīyebhyaḥ
Genitive दुरारोहणीयस्य durārohaṇīyasya
दुरारोहणीययोः durārohaṇīyayoḥ
दुरारोहणीयानाम् durārohaṇīyānām
Locative दुरारोहणीये durārohaṇīye
दुरारोहणीययोः durārohaṇīyayoḥ
दुरारोहणीयेषु durārohaṇīyeṣu