| Singular | Dual | Plural |
Nominative |
दुरारोहणीया
durārohaṇīyā
|
दुरारोहणीये
durārohaṇīye
|
दुरारोहणीयाः
durārohaṇīyāḥ
|
Vocative |
दुरारोहणीये
durārohaṇīye
|
दुरारोहणीये
durārohaṇīye
|
दुरारोहणीयाः
durārohaṇīyāḥ
|
Accusative |
दुरारोहणीयाम्
durārohaṇīyām
|
दुरारोहणीये
durārohaṇīye
|
दुरारोहणीयाः
durārohaṇīyāḥ
|
Instrumental |
दुरारोहणीयया
durārohaṇīyayā
|
दुरारोहणीयाभ्याम्
durārohaṇīyābhyām
|
दुरारोहणीयाभिः
durārohaṇīyābhiḥ
|
Dative |
दुरारोहणीयायै
durārohaṇīyāyai
|
दुरारोहणीयाभ्याम्
durārohaṇīyābhyām
|
दुरारोहणीयाभ्यः
durārohaṇīyābhyaḥ
|
Ablative |
दुरारोहणीयायाः
durārohaṇīyāyāḥ
|
दुरारोहणीयाभ्याम्
durārohaṇīyābhyām
|
दुरारोहणीयाभ्यः
durārohaṇīyābhyaḥ
|
Genitive |
दुरारोहणीयायाः
durārohaṇīyāyāḥ
|
दुरारोहणीययोः
durārohaṇīyayoḥ
|
दुरारोहणीयानाम्
durārohaṇīyānām
|
Locative |
दुरारोहणीयायाम्
durārohaṇīyāyām
|
दुरारोहणीययोः
durārohaṇīyayoḥ
|
दुरारोहणीयासु
durārohaṇīyāsu
|