Sanskrit tools

Sanskrit declension


Declension of दुरारोहणीय durārohaṇīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरारोहणीयम् durārohaṇīyam
दुरारोहणीये durārohaṇīye
दुरारोहणीयानि durārohaṇīyāni
Vocative दुरारोहणीय durārohaṇīya
दुरारोहणीये durārohaṇīye
दुरारोहणीयानि durārohaṇīyāni
Accusative दुरारोहणीयम् durārohaṇīyam
दुरारोहणीये durārohaṇīye
दुरारोहणीयानि durārohaṇīyāni
Instrumental दुरारोहणीयेन durārohaṇīyena
दुरारोहणीयाभ्याम् durārohaṇīyābhyām
दुरारोहणीयैः durārohaṇīyaiḥ
Dative दुरारोहणीयाय durārohaṇīyāya
दुरारोहणीयाभ्याम् durārohaṇīyābhyām
दुरारोहणीयेभ्यः durārohaṇīyebhyaḥ
Ablative दुरारोहणीयात् durārohaṇīyāt
दुरारोहणीयाभ्याम् durārohaṇīyābhyām
दुरारोहणीयेभ्यः durārohaṇīyebhyaḥ
Genitive दुरारोहणीयस्य durārohaṇīyasya
दुरारोहणीययोः durārohaṇīyayoḥ
दुरारोहणीयानाम् durārohaṇīyānām
Locative दुरारोहणीये durārohaṇīye
दुरारोहणीययोः durārohaṇīyayoḥ
दुरारोहणीयेषु durārohaṇīyeṣu