Sanskrit tools

Sanskrit declension


Declension of दुरालक्ष्य durālakṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरालक्ष्यः durālakṣyaḥ
दुरालक्ष्यौ durālakṣyau
दुरालक्ष्याः durālakṣyāḥ
Vocative दुरालक्ष्य durālakṣya
दुरालक्ष्यौ durālakṣyau
दुरालक्ष्याः durālakṣyāḥ
Accusative दुरालक्ष्यम् durālakṣyam
दुरालक्ष्यौ durālakṣyau
दुरालक्ष्यान् durālakṣyān
Instrumental दुरालक्ष्येण durālakṣyeṇa
दुरालक्ष्याभ्याम् durālakṣyābhyām
दुरालक्ष्यैः durālakṣyaiḥ
Dative दुरालक्ष्याय durālakṣyāya
दुरालक्ष्याभ्याम् durālakṣyābhyām
दुरालक्ष्येभ्यः durālakṣyebhyaḥ
Ablative दुरालक्ष्यात् durālakṣyāt
दुरालक्ष्याभ्याम् durālakṣyābhyām
दुरालक्ष्येभ्यः durālakṣyebhyaḥ
Genitive दुरालक्ष्यस्य durālakṣyasya
दुरालक्ष्ययोः durālakṣyayoḥ
दुरालक्ष्याणाम् durālakṣyāṇām
Locative दुरालक्ष्ये durālakṣye
दुरालक्ष्ययोः durālakṣyayoḥ
दुरालक्ष्येषु durālakṣyeṣu