Sanskrit tools

Sanskrit declension


Declension of दुरालक्ष्या durālakṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरालक्ष्या durālakṣyā
दुरालक्ष्ये durālakṣye
दुरालक्ष्याः durālakṣyāḥ
Vocative दुरालक्ष्ये durālakṣye
दुरालक्ष्ये durālakṣye
दुरालक्ष्याः durālakṣyāḥ
Accusative दुरालक्ष्याम् durālakṣyām
दुरालक्ष्ये durālakṣye
दुरालक्ष्याः durālakṣyāḥ
Instrumental दुरालक्ष्यया durālakṣyayā
दुरालक्ष्याभ्याम् durālakṣyābhyām
दुरालक्ष्याभिः durālakṣyābhiḥ
Dative दुरालक्ष्यायै durālakṣyāyai
दुरालक्ष्याभ्याम् durālakṣyābhyām
दुरालक्ष्याभ्यः durālakṣyābhyaḥ
Ablative दुरालक्ष्यायाः durālakṣyāyāḥ
दुरालक्ष्याभ्याम् durālakṣyābhyām
दुरालक्ष्याभ्यः durālakṣyābhyaḥ
Genitive दुरालक्ष्यायाः durālakṣyāyāḥ
दुरालक्ष्ययोः durālakṣyayoḥ
दुरालक्ष्याणाम् durālakṣyāṇām
Locative दुरालक्ष्यायाम् durālakṣyāyām
दुरालक्ष्ययोः durālakṣyayoḥ
दुरालक्ष्यासु durālakṣyāsu