Sanskrit tools

Sanskrit declension


Declension of दुरालभ durālabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरालभः durālabhaḥ
दुरालभौ durālabhau
दुरालभाः durālabhāḥ
Vocative दुरालभ durālabha
दुरालभौ durālabhau
दुरालभाः durālabhāḥ
Accusative दुरालभम् durālabham
दुरालभौ durālabhau
दुरालभान् durālabhān
Instrumental दुरालभेन durālabhena
दुरालभाभ्याम् durālabhābhyām
दुरालभैः durālabhaiḥ
Dative दुरालभाय durālabhāya
दुरालभाभ्याम् durālabhābhyām
दुरालभेभ्यः durālabhebhyaḥ
Ablative दुरालभात् durālabhāt
दुरालभाभ्याम् durālabhābhyām
दुरालभेभ्यः durālabhebhyaḥ
Genitive दुरालभस्य durālabhasya
दुरालभयोः durālabhayoḥ
दुरालभानाम् durālabhānām
Locative दुरालभे durālabhe
दुरालभयोः durālabhayoḥ
दुरालभेषु durālabheṣu