Sanskrit tools

Sanskrit declension


Declension of दुरालोका durālokā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरालोका durālokā
दुरालोके durāloke
दुरालोकाः durālokāḥ
Vocative दुरालोके durāloke
दुरालोके durāloke
दुरालोकाः durālokāḥ
Accusative दुरालोकाम् durālokām
दुरालोके durāloke
दुरालोकाः durālokāḥ
Instrumental दुरालोकया durālokayā
दुरालोकाभ्याम् durālokābhyām
दुरालोकाभिः durālokābhiḥ
Dative दुरालोकायै durālokāyai
दुरालोकाभ्याम् durālokābhyām
दुरालोकाभ्यः durālokābhyaḥ
Ablative दुरालोकायाः durālokāyāḥ
दुरालोकाभ्याम् durālokābhyām
दुरालोकाभ्यः durālokābhyaḥ
Genitive दुरालोकायाः durālokāyāḥ
दुरालोकयोः durālokayoḥ
दुरालोकानाम् durālokānām
Locative दुरालोकायाम् durālokāyām
दुरालोकयोः durālokayoḥ
दुरालोकासु durālokāsu