Sanskrit tools

Sanskrit declension


Declension of दुरावह durāvaha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरावहः durāvahaḥ
दुरावहौ durāvahau
दुरावहाः durāvahāḥ
Vocative दुरावह durāvaha
दुरावहौ durāvahau
दुरावहाः durāvahāḥ
Accusative दुरावहम् durāvaham
दुरावहौ durāvahau
दुरावहान् durāvahān
Instrumental दुरावहेण durāvaheṇa
दुरावहाभ्याम् durāvahābhyām
दुरावहैः durāvahaiḥ
Dative दुरावहाय durāvahāya
दुरावहाभ्याम् durāvahābhyām
दुरावहेभ्यः durāvahebhyaḥ
Ablative दुरावहात् durāvahāt
दुरावहाभ्याम् durāvahābhyām
दुरावहेभ्यः durāvahebhyaḥ
Genitive दुरावहस्य durāvahasya
दुरावहयोः durāvahayoḥ
दुरावहाणाम् durāvahāṇām
Locative दुरावहे durāvahe
दुरावहयोः durāvahayoḥ
दुरावहेषु durāvaheṣu