Sanskrit tools

Sanskrit declension


Declension of दुरावार durāvāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरावारम् durāvāram
दुरावारे durāvāre
दुरावाराणि durāvārāṇi
Vocative दुरावार durāvāra
दुरावारे durāvāre
दुरावाराणि durāvārāṇi
Accusative दुरावारम् durāvāram
दुरावारे durāvāre
दुरावाराणि durāvārāṇi
Instrumental दुरावारेण durāvāreṇa
दुरावाराभ्याम् durāvārābhyām
दुरावारैः durāvāraiḥ
Dative दुरावाराय durāvārāya
दुरावाराभ्याम् durāvārābhyām
दुरावारेभ्यः durāvārebhyaḥ
Ablative दुरावारात् durāvārāt
दुरावाराभ्याम् durāvārābhyām
दुरावारेभ्यः durāvārebhyaḥ
Genitive दुरावारस्य durāvārasya
दुरावारयोः durāvārayoḥ
दुरावाराणाम् durāvārāṇām
Locative दुरावारे durāvāre
दुरावारयोः durāvārayoḥ
दुरावारेषु durāvāreṣu