| Singular | Dual | Plural |
Nominative |
दुरावासी
durāvāsī
|
दुरावासिनौ
durāvāsinau
|
दुरावासिनः
durāvāsinaḥ
|
Vocative |
दुरावासिन्
durāvāsin
|
दुरावासिनौ
durāvāsinau
|
दुरावासिनः
durāvāsinaḥ
|
Accusative |
दुरावासिनम्
durāvāsinam
|
दुरावासिनौ
durāvāsinau
|
दुरावासिनः
durāvāsinaḥ
|
Instrumental |
दुरावासिना
durāvāsinā
|
दुरावासिभ्याम्
durāvāsibhyām
|
दुरावासिभिः
durāvāsibhiḥ
|
Dative |
दुरावासिने
durāvāsine
|
दुरावासिभ्याम्
durāvāsibhyām
|
दुरावासिभ्यः
durāvāsibhyaḥ
|
Ablative |
दुरावासिनः
durāvāsinaḥ
|
दुरावासिभ्याम्
durāvāsibhyām
|
दुरावासिभ्यः
durāvāsibhyaḥ
|
Genitive |
दुरावासिनः
durāvāsinaḥ
|
दुरावासिनोः
durāvāsinoḥ
|
दुरावासिनाम्
durāvāsinām
|
Locative |
दुरावासिनि
durāvāsini
|
दुरावासिनोः
durāvāsinoḥ
|
दुरावासिषु
durāvāsiṣu
|