Singular | Dual | Plural | |
Nominative |
दुराशंसि
durāśaṁsi |
दुराशंसिनी
durāśaṁsinī |
दुराशंसीनि
durāśaṁsīni |
Vocative |
दुराशंसि
durāśaṁsi दुराशंसिन् durāśaṁsin |
दुराशंसिनी
durāśaṁsinī |
दुराशंसीनि
durāśaṁsīni |
Accusative |
दुराशंसि
durāśaṁsi |
दुराशंसिनी
durāśaṁsinī |
दुराशंसीनि
durāśaṁsīni |
Instrumental |
दुराशंसिना
durāśaṁsinā |
दुराशंसिभ्याम्
durāśaṁsibhyām |
दुराशंसिभिः
durāśaṁsibhiḥ |
Dative |
दुराशंसिने
durāśaṁsine |
दुराशंसिभ्याम्
durāśaṁsibhyām |
दुराशंसिभ्यः
durāśaṁsibhyaḥ |
Ablative |
दुराशंसिनः
durāśaṁsinaḥ |
दुराशंसिभ्याम्
durāśaṁsibhyām |
दुराशंसिभ्यः
durāśaṁsibhyaḥ |
Genitive |
दुराशंसिनः
durāśaṁsinaḥ |
दुराशंसिनोः
durāśaṁsinoḥ |
दुराशंसिनाम्
durāśaṁsinām |
Locative |
दुराशंसिनि
durāśaṁsini |
दुराशंसिनोः
durāśaṁsinoḥ |
दुराशंसिषु
durāśaṁsiṣu |