Sanskrit tools

Sanskrit declension


Declension of दुरासा durāsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरासा durāsā
दुरासे durāse
दुरासाः durāsāḥ
Vocative दुरासे durāse
दुरासे durāse
दुरासाः durāsāḥ
Accusative दुरासाम् durāsām
दुरासे durāse
दुरासाः durāsāḥ
Instrumental दुरासया durāsayā
दुरासाभ्याम् durāsābhyām
दुरासाभिः durāsābhiḥ
Dative दुरासायै durāsāyai
दुरासाभ्याम् durāsābhyām
दुरासाभ्यः durāsābhyaḥ
Ablative दुरासायाः durāsāyāḥ
दुरासाभ्याम् durāsābhyām
दुरासाभ्यः durāsābhyaḥ
Genitive दुरासायाः durāsāyāḥ
दुरासयोः durāsayoḥ
दुरासानाम् durāsānām
Locative दुरासायाम् durāsāyām
दुरासयोः durāsayoḥ
दुरासासु durāsāsu