Sanskrit tools

Sanskrit declension


Declension of दुरास durāsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरासम् durāsam
दुरासे durāse
दुरासानि durāsāni
Vocative दुरास durāsa
दुरासे durāse
दुरासानि durāsāni
Accusative दुरासम् durāsam
दुरासे durāse
दुरासानि durāsāni
Instrumental दुरासेन durāsena
दुरासाभ्याम् durāsābhyām
दुरासैः durāsaiḥ
Dative दुरासाय durāsāya
दुरासाभ्याम् durāsābhyām
दुरासेभ्यः durāsebhyaḥ
Ablative दुरासात् durāsāt
दुरासाभ्याम् durāsābhyām
दुरासेभ्यः durāsebhyaḥ
Genitive दुरासस्य durāsasya
दुरासयोः durāsayoḥ
दुरासानाम् durāsānām
Locative दुरासे durāse
दुरासयोः durāsayoḥ
दुरासेषु durāseṣu