Singular | Dual | Plural | |
Nominative |
दुरासदा
durāsadā |
दुरासदे
durāsade |
दुरासदाः
durāsadāḥ |
Vocative |
दुरासदे
durāsade |
दुरासदे
durāsade |
दुरासदाः
durāsadāḥ |
Accusative |
दुरासदाम्
durāsadām |
दुरासदे
durāsade |
दुरासदाः
durāsadāḥ |
Instrumental |
दुरासदया
durāsadayā |
दुरासदाभ्याम्
durāsadābhyām |
दुरासदाभिः
durāsadābhiḥ |
Dative |
दुरासदायै
durāsadāyai |
दुरासदाभ्याम्
durāsadābhyām |
दुरासदाभ्यः
durāsadābhyaḥ |
Ablative |
दुरासदायाः
durāsadāyāḥ |
दुरासदाभ्याम्
durāsadābhyām |
दुरासदाभ्यः
durāsadābhyaḥ |
Genitive |
दुरासदायाः
durāsadāyāḥ |
दुरासदयोः
durāsadayoḥ |
दुरासदानाम्
durāsadānām |
Locative |
दुरासदायाम्
durāsadāyām |
दुरासदयोः
durāsadayoḥ |
दुरासदासु
durāsadāsu |