Sanskrit tools

Sanskrit declension


Declension of दुरासदा durāsadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरासदा durāsadā
दुरासदे durāsade
दुरासदाः durāsadāḥ
Vocative दुरासदे durāsade
दुरासदे durāsade
दुरासदाः durāsadāḥ
Accusative दुरासदाम् durāsadām
दुरासदे durāsade
दुरासदाः durāsadāḥ
Instrumental दुरासदया durāsadayā
दुरासदाभ्याम् durāsadābhyām
दुरासदाभिः durāsadābhiḥ
Dative दुरासदायै durāsadāyai
दुरासदाभ्याम् durāsadābhyām
दुरासदाभ्यः durāsadābhyaḥ
Ablative दुरासदायाः durāsadāyāḥ
दुरासदाभ्याम् durāsadābhyām
दुरासदाभ्यः durāsadābhyaḥ
Genitive दुरासदायाः durāsadāyāḥ
दुरासदयोः durāsadayoḥ
दुरासदानाम् durāsadānām
Locative दुरासदायाम् durāsadāyām
दुरासदयोः durāsadayoḥ
दुरासदासु durāsadāsu