Sanskrit tools

Sanskrit declension


Declension of दुरासह durāsaha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरासहः durāsahaḥ
दुरासहौ durāsahau
दुरासहाः durāsahāḥ
Vocative दुरासह durāsaha
दुरासहौ durāsahau
दुरासहाः durāsahāḥ
Accusative दुरासहम् durāsaham
दुरासहौ durāsahau
दुरासहान् durāsahān
Instrumental दुरासहेन durāsahena
दुरासहाभ्याम् durāsahābhyām
दुरासहैः durāsahaiḥ
Dative दुरासहाय durāsahāya
दुरासहाभ्याम् durāsahābhyām
दुरासहेभ्यः durāsahebhyaḥ
Ablative दुरासहात् durāsahāt
दुरासहाभ्याम् durāsahābhyām
दुरासहेभ्यः durāsahebhyaḥ
Genitive दुरासहस्य durāsahasya
दुरासहयोः durāsahayoḥ
दुरासहानाम् durāsahānām
Locative दुरासहे durāsahe
दुरासहयोः durāsahayoḥ
दुरासहेषु durāsaheṣu