Sanskrit tools

Sanskrit declension


Declension of दुरासहा durāsahā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरासहा durāsahā
दुरासहे durāsahe
दुरासहाः durāsahāḥ
Vocative दुरासहे durāsahe
दुरासहे durāsahe
दुरासहाः durāsahāḥ
Accusative दुरासहाम् durāsahām
दुरासहे durāsahe
दुरासहाः durāsahāḥ
Instrumental दुरासहया durāsahayā
दुरासहाभ्याम् durāsahābhyām
दुरासहाभिः durāsahābhiḥ
Dative दुरासहायै durāsahāyai
दुरासहाभ्याम् durāsahābhyām
दुरासहाभ्यः durāsahābhyaḥ
Ablative दुरासहायाः durāsahāyāḥ
दुरासहाभ्याम् durāsahābhyām
दुरासहाभ्यः durāsahābhyaḥ
Genitive दुरासहायाः durāsahāyāḥ
दुरासहयोः durāsahayoḥ
दुरासहानाम् durāsahānām
Locative दुरासहायाम् durāsahāyām
दुरासहयोः durāsahayoḥ
दुरासहासु durāsahāsu