Sanskrit tools

Sanskrit declension


Declension of दुरासेव durāseva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरासेवः durāsevaḥ
दुरासेवौ durāsevau
दुरासेवाः durāsevāḥ
Vocative दुरासेव durāseva
दुरासेवौ durāsevau
दुरासेवाः durāsevāḥ
Accusative दुरासेवम् durāsevam
दुरासेवौ durāsevau
दुरासेवान् durāsevān
Instrumental दुरासेवेन durāsevena
दुरासेवाभ्याम् durāsevābhyām
दुरासेवैः durāsevaiḥ
Dative दुरासेवाय durāsevāya
दुरासेवाभ्याम् durāsevābhyām
दुरासेवेभ्यः durāsevebhyaḥ
Ablative दुरासेवात् durāsevāt
दुरासेवाभ्याम् durāsevābhyām
दुरासेवेभ्यः durāsevebhyaḥ
Genitive दुरासेवस्य durāsevasya
दुरासेवयोः durāsevayoḥ
दुरासेवानाम् durāsevānām
Locative दुरासेवे durāseve
दुरासेवयोः durāsevayoḥ
दुरासेवेषु durāseveṣu