Sanskrit tools

Sanskrit declension


Declension of दुराहरा durāharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराहरा durāharā
दुराहरे durāhare
दुराहराः durāharāḥ
Vocative दुराहरे durāhare
दुराहरे durāhare
दुराहराः durāharāḥ
Accusative दुराहराम् durāharām
दुराहरे durāhare
दुराहराः durāharāḥ
Instrumental दुराहरया durāharayā
दुराहराभ्याम् durāharābhyām
दुराहराभिः durāharābhiḥ
Dative दुराहरायै durāharāyai
दुराहराभ्याम् durāharābhyām
दुराहराभ्यः durāharābhyaḥ
Ablative दुराहरायाः durāharāyāḥ
दुराहराभ्याम् durāharābhyām
दुराहराभ्यः durāharābhyaḥ
Genitive दुराहरायाः durāharāyāḥ
दुराहरयोः durāharayoḥ
दुराहराणाम् durāharāṇām
Locative दुराहरायाम् durāharāyām
दुराहरयोः durāharayoḥ
दुराहरासु durāharāsu