Sanskrit tools

Sanskrit declension


Declension of दुराहर durāhara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुराहरम् durāharam
दुराहरे durāhare
दुराहराणि durāharāṇi
Vocative दुराहर durāhara
दुराहरे durāhare
दुराहराणि durāharāṇi
Accusative दुराहरम् durāharam
दुराहरे durāhare
दुराहराणि durāharāṇi
Instrumental दुराहरेण durāhareṇa
दुराहराभ्याम् durāharābhyām
दुराहरैः durāharaiḥ
Dative दुराहराय durāharāya
दुराहराभ्याम् durāharābhyām
दुराहरेभ्यः durāharebhyaḥ
Ablative दुराहरात् durāharāt
दुराहराभ्याम् durāharābhyām
दुराहरेभ्यः durāharebhyaḥ
Genitive दुराहरस्य durāharasya
दुराहरयोः durāharayoḥ
दुराहराणाम् durāharāṇām
Locative दुराहरे durāhare
दुराहरयोः durāharayoḥ
दुराहरेषु durāhareṣu