Sanskrit tools

Sanskrit declension


Declension of दुरितात्मन् duritātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative दुरितात्मा duritātmā
दुरितात्मानौ duritātmānau
दुरितात्मानः duritātmānaḥ
Vocative दुरितात्मन् duritātman
दुरितात्मानौ duritātmānau
दुरितात्मानः duritātmānaḥ
Accusative दुरितात्मानम् duritātmānam
दुरितात्मानौ duritātmānau
दुरितात्मनः duritātmanaḥ
Instrumental दुरितात्मना duritātmanā
दुरितात्मभ्याम् duritātmabhyām
दुरितात्मभिः duritātmabhiḥ
Dative दुरितात्मने duritātmane
दुरितात्मभ्याम् duritātmabhyām
दुरितात्मभ्यः duritātmabhyaḥ
Ablative दुरितात्मनः duritātmanaḥ
दुरितात्मभ्याम् duritātmabhyām
दुरितात्मभ्यः duritātmabhyaḥ
Genitive दुरितात्मनः duritātmanaḥ
दुरितात्मनोः duritātmanoḥ
दुरितात्मनाम् duritātmanām
Locative दुरितात्मनि duritātmani
दुरितात्मनोः duritātmanoḥ
दुरितात्मसु duritātmasu