Sanskrit tools

Sanskrit declension


Declension of दुरिष्टकृत् duriṣṭakṛt, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative दुरिष्टकृत् duriṣṭakṛt
दुरिष्टकृतौ duriṣṭakṛtau
दुरिष्टकृतः duriṣṭakṛtaḥ
Vocative दुरिष्टकृत् duriṣṭakṛt
दुरिष्टकृतौ duriṣṭakṛtau
दुरिष्टकृतः duriṣṭakṛtaḥ
Accusative दुरिष्टकृतम् duriṣṭakṛtam
दुरिष्टकृतौ duriṣṭakṛtau
दुरिष्टकृतः duriṣṭakṛtaḥ
Instrumental दुरिष्टकृता duriṣṭakṛtā
दुरिष्टकृद्भ्याम् duriṣṭakṛdbhyām
दुरिष्टकृद्भिः duriṣṭakṛdbhiḥ
Dative दुरिष्टकृते duriṣṭakṛte
दुरिष्टकृद्भ्याम् duriṣṭakṛdbhyām
दुरिष्टकृद्भ्यः duriṣṭakṛdbhyaḥ
Ablative दुरिष्टकृतः duriṣṭakṛtaḥ
दुरिष्टकृद्भ्याम् duriṣṭakṛdbhyām
दुरिष्टकृद्भ्यः duriṣṭakṛdbhyaḥ
Genitive दुरिष्टकृतः duriṣṭakṛtaḥ
दुरिष्टकृतोः duriṣṭakṛtoḥ
दुरिष्टकृताम् duriṣṭakṛtām
Locative दुरिष्टकृति duriṣṭakṛti
दुरिष्टकृतोः duriṣṭakṛtoḥ
दुरिष्टकृत्सु duriṣṭakṛtsu