Sanskrit tools

Sanskrit declension


Declension of दुरीक्ष durīkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरीक्षः durīkṣaḥ
दुरीक्षौ durīkṣau
दुरीक्षाः durīkṣāḥ
Vocative दुरीक्ष durīkṣa
दुरीक्षौ durīkṣau
दुरीक्षाः durīkṣāḥ
Accusative दुरीक्षम् durīkṣam
दुरीक्षौ durīkṣau
दुरीक्षान् durīkṣān
Instrumental दुरीक्षेण durīkṣeṇa
दुरीक्षाभ्याम् durīkṣābhyām
दुरीक्षैः durīkṣaiḥ
Dative दुरीक्षाय durīkṣāya
दुरीक्षाभ्याम् durīkṣābhyām
दुरीक्षेभ्यः durīkṣebhyaḥ
Ablative दुरीक्षात् durīkṣāt
दुरीक्षाभ्याम् durīkṣābhyām
दुरीक्षेभ्यः durīkṣebhyaḥ
Genitive दुरीक्षस्य durīkṣasya
दुरीक्षयोः durīkṣayoḥ
दुरीक्षाणाम् durīkṣāṇām
Locative दुरीक्षे durīkṣe
दुरीक्षयोः durīkṣayoḥ
दुरीक्षेषु durīkṣeṣu