Sanskrit tools

Sanskrit declension


Declension of दुरीक्षा durīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरीक्षा durīkṣā
दुरीक्षे durīkṣe
दुरीक्षाः durīkṣāḥ
Vocative दुरीक्षे durīkṣe
दुरीक्षे durīkṣe
दुरीक्षाः durīkṣāḥ
Accusative दुरीक्षाम् durīkṣām
दुरीक्षे durīkṣe
दुरीक्षाः durīkṣāḥ
Instrumental दुरीक्षया durīkṣayā
दुरीक्षाभ्याम् durīkṣābhyām
दुरीक्षाभिः durīkṣābhiḥ
Dative दुरीक्षायै durīkṣāyai
दुरीक्षाभ्याम् durīkṣābhyām
दुरीक्षाभ्यः durīkṣābhyaḥ
Ablative दुरीक्षायाः durīkṣāyāḥ
दुरीक्षाभ्याम् durīkṣābhyām
दुरीक्षाभ्यः durīkṣābhyaḥ
Genitive दुरीक्षायाः durīkṣāyāḥ
दुरीक्षयोः durīkṣayoḥ
दुरीक्षाणाम् durīkṣāṇām
Locative दुरीक्षायाम् durīkṣāyām
दुरीक्षयोः durīkṣayoḥ
दुरीक्षासु durīkṣāsu