Sanskrit tools

Sanskrit declension


Declension of दुरीक्ष durīkṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरीक्षम् durīkṣam
दुरीक्षे durīkṣe
दुरीक्षाणि durīkṣāṇi
Vocative दुरीक्ष durīkṣa
दुरीक्षे durīkṣe
दुरीक्षाणि durīkṣāṇi
Accusative दुरीक्षम् durīkṣam
दुरीक्षे durīkṣe
दुरीक्षाणि durīkṣāṇi
Instrumental दुरीक्षेण durīkṣeṇa
दुरीक्षाभ्याम् durīkṣābhyām
दुरीक्षैः durīkṣaiḥ
Dative दुरीक्षाय durīkṣāya
दुरीक्षाभ्याम् durīkṣābhyām
दुरीक्षेभ्यः durīkṣebhyaḥ
Ablative दुरीक्षात् durīkṣāt
दुरीक्षाभ्याम् durīkṣābhyām
दुरीक्षेभ्यः durīkṣebhyaḥ
Genitive दुरीक्षस्य durīkṣasya
दुरीक्षयोः durīkṣayoḥ
दुरीक्षाणाम् durīkṣāṇām
Locative दुरीक्षे durīkṣe
दुरीक्षयोः durīkṣayoḥ
दुरीक्षेषु durīkṣeṣu