| Singular | Dual | Plural |
Nominative |
दुरीक्षता
durīkṣatā
|
दुरीक्षते
durīkṣate
|
दुरीक्षताः
durīkṣatāḥ
|
Vocative |
दुरीक्षते
durīkṣate
|
दुरीक्षते
durīkṣate
|
दुरीक्षताः
durīkṣatāḥ
|
Accusative |
दुरीक्षताम्
durīkṣatām
|
दुरीक्षते
durīkṣate
|
दुरीक्षताः
durīkṣatāḥ
|
Instrumental |
दुरीक्षतया
durīkṣatayā
|
दुरीक्षताभ्याम्
durīkṣatābhyām
|
दुरीक्षताभिः
durīkṣatābhiḥ
|
Dative |
दुरीक्षतायै
durīkṣatāyai
|
दुरीक्षताभ्याम्
durīkṣatābhyām
|
दुरीक्षताभ्यः
durīkṣatābhyaḥ
|
Ablative |
दुरीक्षतायाः
durīkṣatāyāḥ
|
दुरीक्षताभ्याम्
durīkṣatābhyām
|
दुरीक्षताभ्यः
durīkṣatābhyaḥ
|
Genitive |
दुरीक्षतायाः
durīkṣatāyāḥ
|
दुरीक्षतयोः
durīkṣatayoḥ
|
दुरीक्षतानाम्
durīkṣatānām
|
Locative |
दुरीक्षतायाम्
durīkṣatāyām
|
दुरीक्षतयोः
durīkṣatayoḥ
|
दुरीक्षतासु
durīkṣatāsu
|