Sanskrit tools

Sanskrit declension


Declension of दुरीषणा durīṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरीषणा durīṣaṇā
दुरीषणे durīṣaṇe
दुरीषणाः durīṣaṇāḥ
Vocative दुरीषणे durīṣaṇe
दुरीषणे durīṣaṇe
दुरीषणाः durīṣaṇāḥ
Accusative दुरीषणाम् durīṣaṇām
दुरीषणे durīṣaṇe
दुरीषणाः durīṣaṇāḥ
Instrumental दुरीषणया durīṣaṇayā
दुरीषणाभ्याम् durīṣaṇābhyām
दुरीषणाभिः durīṣaṇābhiḥ
Dative दुरीषणायै durīṣaṇāyai
दुरीषणाभ्याम् durīṣaṇābhyām
दुरीषणाभ्यः durīṣaṇābhyaḥ
Ablative दुरीषणायाः durīṣaṇāyāḥ
दुरीषणाभ्याम् durīṣaṇābhyām
दुरीषणाभ्यः durīṣaṇābhyaḥ
Genitive दुरीषणायाः durīṣaṇāyāḥ
दुरीषणयोः durīṣaṇayoḥ
दुरीषणानाम् durīṣaṇānām
Locative दुरीषणायाम् durīṣaṇāyām
दुरीषणयोः durīṣaṇayoḥ
दुरीषणासु durīṣaṇāsu