| Singular | Dual | Plural |
Nominative |
दुरुच्छेदा
durucchedā
|
दुरुच्छेदे
durucchede
|
दुरुच्छेदाः
durucchedāḥ
|
Vocative |
दुरुच्छेदे
durucchede
|
दुरुच्छेदे
durucchede
|
दुरुच्छेदाः
durucchedāḥ
|
Accusative |
दुरुच्छेदाम्
durucchedām
|
दुरुच्छेदे
durucchede
|
दुरुच्छेदाः
durucchedāḥ
|
Instrumental |
दुरुच्छेदया
durucchedayā
|
दुरुच्छेदाभ्याम्
durucchedābhyām
|
दुरुच्छेदाभिः
durucchedābhiḥ
|
Dative |
दुरुच्छेदायै
durucchedāyai
|
दुरुच्छेदाभ्याम्
durucchedābhyām
|
दुरुच्छेदाभ्यः
durucchedābhyaḥ
|
Ablative |
दुरुच्छेदायाः
durucchedāyāḥ
|
दुरुच्छेदाभ्याम्
durucchedābhyām
|
दुरुच्छेदाभ्यः
durucchedābhyaḥ
|
Genitive |
दुरुच्छेदायाः
durucchedāyāḥ
|
दुरुच्छेदयोः
durucchedayoḥ
|
दुरुच्छेदानाम्
durucchedānām
|
Locative |
दुरुच्छेदायाम्
durucchedāyām
|
दुरुच्छेदयोः
durucchedayoḥ
|
दुरुच्छेदासु
durucchedāsu
|