Sanskrit tools

Sanskrit declension


Declension of दुरुदाहर durudāhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुदाहरः durudāharaḥ
दुरुदाहरौ durudāharau
दुरुदाहराः durudāharāḥ
Vocative दुरुदाहर durudāhara
दुरुदाहरौ durudāharau
दुरुदाहराः durudāharāḥ
Accusative दुरुदाहरम् durudāharam
दुरुदाहरौ durudāharau
दुरुदाहरान् durudāharān
Instrumental दुरुदाहरेण durudāhareṇa
दुरुदाहराभ्याम् durudāharābhyām
दुरुदाहरैः durudāharaiḥ
Dative दुरुदाहराय durudāharāya
दुरुदाहराभ्याम् durudāharābhyām
दुरुदाहरेभ्यः durudāharebhyaḥ
Ablative दुरुदाहरात् durudāharāt
दुरुदाहराभ्याम् durudāharābhyām
दुरुदाहरेभ्यः durudāharebhyaḥ
Genitive दुरुदाहरस्य durudāharasya
दुरुदाहरयोः durudāharayoḥ
दुरुदाहराणाम् durudāharāṇām
Locative दुरुदाहरे durudāhare
दुरुदाहरयोः durudāharayoḥ
दुरुदाहरेषु durudāhareṣu