Sanskrit tools

Sanskrit declension


Declension of दुरुपदिष्ट durupadiṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपदिष्टः durupadiṣṭaḥ
दुरुपदिष्टौ durupadiṣṭau
दुरुपदिष्टाः durupadiṣṭāḥ
Vocative दुरुपदिष्ट durupadiṣṭa
दुरुपदिष्टौ durupadiṣṭau
दुरुपदिष्टाः durupadiṣṭāḥ
Accusative दुरुपदिष्टम् durupadiṣṭam
दुरुपदिष्टौ durupadiṣṭau
दुरुपदिष्टान् durupadiṣṭān
Instrumental दुरुपदिष्टेन durupadiṣṭena
दुरुपदिष्टाभ्याम् durupadiṣṭābhyām
दुरुपदिष्टैः durupadiṣṭaiḥ
Dative दुरुपदिष्टाय durupadiṣṭāya
दुरुपदिष्टाभ्याम् durupadiṣṭābhyām
दुरुपदिष्टेभ्यः durupadiṣṭebhyaḥ
Ablative दुरुपदिष्टात् durupadiṣṭāt
दुरुपदिष्टाभ्याम् durupadiṣṭābhyām
दुरुपदिष्टेभ्यः durupadiṣṭebhyaḥ
Genitive दुरुपदिष्टस्य durupadiṣṭasya
दुरुपदिष्टयोः durupadiṣṭayoḥ
दुरुपदिष्टानाम् durupadiṣṭānām
Locative दुरुपदिष्टे durupadiṣṭe
दुरुपदिष्टयोः durupadiṣṭayoḥ
दुरुपदिष्टेषु durupadiṣṭeṣu