Sanskrit tools

Sanskrit declension


Declension of दुरुपदिष्टा durupadiṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपदिष्टा durupadiṣṭā
दुरुपदिष्टे durupadiṣṭe
दुरुपदिष्टाः durupadiṣṭāḥ
Vocative दुरुपदिष्टे durupadiṣṭe
दुरुपदिष्टे durupadiṣṭe
दुरुपदिष्टाः durupadiṣṭāḥ
Accusative दुरुपदिष्टाम् durupadiṣṭām
दुरुपदिष्टे durupadiṣṭe
दुरुपदिष्टाः durupadiṣṭāḥ
Instrumental दुरुपदिष्टया durupadiṣṭayā
दुरुपदिष्टाभ्याम् durupadiṣṭābhyām
दुरुपदिष्टाभिः durupadiṣṭābhiḥ
Dative दुरुपदिष्टायै durupadiṣṭāyai
दुरुपदिष्टाभ्याम् durupadiṣṭābhyām
दुरुपदिष्टाभ्यः durupadiṣṭābhyaḥ
Ablative दुरुपदिष्टायाः durupadiṣṭāyāḥ
दुरुपदिष्टाभ्याम् durupadiṣṭābhyām
दुरुपदिष्टाभ्यः durupadiṣṭābhyaḥ
Genitive दुरुपदिष्टायाः durupadiṣṭāyāḥ
दुरुपदिष्टयोः durupadiṣṭayoḥ
दुरुपदिष्टानाम् durupadiṣṭānām
Locative दुरुपदिष्टायाम् durupadiṣṭāyām
दुरुपदिष्टयोः durupadiṣṭayoḥ
दुरुपदिष्टासु durupadiṣṭāsu