Sanskrit tools

Sanskrit declension


Declension of दुरुपलक्ष durupalakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपलक्षः durupalakṣaḥ
दुरुपलक्षौ durupalakṣau
दुरुपलक्षाः durupalakṣāḥ
Vocative दुरुपलक्ष durupalakṣa
दुरुपलक्षौ durupalakṣau
दुरुपलक्षाः durupalakṣāḥ
Accusative दुरुपलक्षम् durupalakṣam
दुरुपलक्षौ durupalakṣau
दुरुपलक्षान् durupalakṣān
Instrumental दुरुपलक्षेण durupalakṣeṇa
दुरुपलक्षाभ्याम् durupalakṣābhyām
दुरुपलक्षैः durupalakṣaiḥ
Dative दुरुपलक्षाय durupalakṣāya
दुरुपलक्षाभ्याम् durupalakṣābhyām
दुरुपलक्षेभ्यः durupalakṣebhyaḥ
Ablative दुरुपलक्षात् durupalakṣāt
दुरुपलक्षाभ्याम् durupalakṣābhyām
दुरुपलक्षेभ्यः durupalakṣebhyaḥ
Genitive दुरुपलक्षस्य durupalakṣasya
दुरुपलक्षयोः durupalakṣayoḥ
दुरुपलक्षाणाम् durupalakṣāṇām
Locative दुरुपलक्षे durupalakṣe
दुरुपलक्षयोः durupalakṣayoḥ
दुरुपलक्षेषु durupalakṣeṣu