Sanskrit tools

Sanskrit declension


Declension of दुरुपलक्षा durupalakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपलक्षा durupalakṣā
दुरुपलक्षे durupalakṣe
दुरुपलक्षाः durupalakṣāḥ
Vocative दुरुपलक्षे durupalakṣe
दुरुपलक्षे durupalakṣe
दुरुपलक्षाः durupalakṣāḥ
Accusative दुरुपलक्षाम् durupalakṣām
दुरुपलक्षे durupalakṣe
दुरुपलक्षाः durupalakṣāḥ
Instrumental दुरुपलक्षया durupalakṣayā
दुरुपलक्षाभ्याम् durupalakṣābhyām
दुरुपलक्षाभिः durupalakṣābhiḥ
Dative दुरुपलक्षायै durupalakṣāyai
दुरुपलक्षाभ्याम् durupalakṣābhyām
दुरुपलक्षाभ्यः durupalakṣābhyaḥ
Ablative दुरुपलक्षायाः durupalakṣāyāḥ
दुरुपलक्षाभ्याम् durupalakṣābhyām
दुरुपलक्षाभ्यः durupalakṣābhyaḥ
Genitive दुरुपलक्षायाः durupalakṣāyāḥ
दुरुपलक्षयोः durupalakṣayoḥ
दुरुपलक्षाणाम् durupalakṣāṇām
Locative दुरुपलक्षायाम् durupalakṣāyām
दुरुपलक्षयोः durupalakṣayoḥ
दुरुपलक्षासु durupalakṣāsu