| Singular | Dual | Plural |
Nominative |
दुरुपलक्षा
durupalakṣā
|
दुरुपलक्षे
durupalakṣe
|
दुरुपलक्षाः
durupalakṣāḥ
|
Vocative |
दुरुपलक्षे
durupalakṣe
|
दुरुपलक्षे
durupalakṣe
|
दुरुपलक्षाः
durupalakṣāḥ
|
Accusative |
दुरुपलक्षाम्
durupalakṣām
|
दुरुपलक्षे
durupalakṣe
|
दुरुपलक्षाः
durupalakṣāḥ
|
Instrumental |
दुरुपलक्षया
durupalakṣayā
|
दुरुपलक्षाभ्याम्
durupalakṣābhyām
|
दुरुपलक्षाभिः
durupalakṣābhiḥ
|
Dative |
दुरुपलक्षायै
durupalakṣāyai
|
दुरुपलक्षाभ्याम्
durupalakṣābhyām
|
दुरुपलक्षाभ्यः
durupalakṣābhyaḥ
|
Ablative |
दुरुपलक्षायाः
durupalakṣāyāḥ
|
दुरुपलक्षाभ्याम्
durupalakṣābhyām
|
दुरुपलक्षाभ्यः
durupalakṣābhyaḥ
|
Genitive |
दुरुपलक्षायाः
durupalakṣāyāḥ
|
दुरुपलक्षयोः
durupalakṣayoḥ
|
दुरुपलक्षाणाम्
durupalakṣāṇām
|
Locative |
दुरुपलक्षायाम्
durupalakṣāyām
|
दुरुपलक्षयोः
durupalakṣayoḥ
|
दुरुपलक्षासु
durupalakṣāsu
|