| Singular | Dual | Plural |
Nominative |
दुरुपस्थाना
durupasthānā
|
दुरुपस्थाने
durupasthāne
|
दुरुपस्थानाः
durupasthānāḥ
|
Vocative |
दुरुपस्थाने
durupasthāne
|
दुरुपस्थाने
durupasthāne
|
दुरुपस्थानाः
durupasthānāḥ
|
Accusative |
दुरुपस्थानाम्
durupasthānām
|
दुरुपस्थाने
durupasthāne
|
दुरुपस्थानाः
durupasthānāḥ
|
Instrumental |
दुरुपस्थानया
durupasthānayā
|
दुरुपस्थानाभ्याम्
durupasthānābhyām
|
दुरुपस्थानाभिः
durupasthānābhiḥ
|
Dative |
दुरुपस्थानायै
durupasthānāyai
|
दुरुपस्थानाभ्याम्
durupasthānābhyām
|
दुरुपस्थानाभ्यः
durupasthānābhyaḥ
|
Ablative |
दुरुपस्थानायाः
durupasthānāyāḥ
|
दुरुपस्थानाभ्याम्
durupasthānābhyām
|
दुरुपस्थानाभ्यः
durupasthānābhyaḥ
|
Genitive |
दुरुपस्थानायाः
durupasthānāyāḥ
|
दुरुपस्थानयोः
durupasthānayoḥ
|
दुरुपस्थानानाम्
durupasthānānām
|
Locative |
दुरुपस्थानायाम्
durupasthānāyām
|
दुरुपस्थानयोः
durupasthānayoḥ
|
दुरुपस्थानासु
durupasthānāsu
|