Sanskrit tools

Sanskrit declension


Declension of दुरुपस्थाना durupasthānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपस्थाना durupasthānā
दुरुपस्थाने durupasthāne
दुरुपस्थानाः durupasthānāḥ
Vocative दुरुपस्थाने durupasthāne
दुरुपस्थाने durupasthāne
दुरुपस्थानाः durupasthānāḥ
Accusative दुरुपस्थानाम् durupasthānām
दुरुपस्थाने durupasthāne
दुरुपस्थानाः durupasthānāḥ
Instrumental दुरुपस्थानया durupasthānayā
दुरुपस्थानाभ्याम् durupasthānābhyām
दुरुपस्थानाभिः durupasthānābhiḥ
Dative दुरुपस्थानायै durupasthānāyai
दुरुपस्थानाभ्याम् durupasthānābhyām
दुरुपस्थानाभ्यः durupasthānābhyaḥ
Ablative दुरुपस्थानायाः durupasthānāyāḥ
दुरुपस्थानाभ्याम् durupasthānābhyām
दुरुपस्थानाभ्यः durupasthānābhyaḥ
Genitive दुरुपस्थानायाः durupasthānāyāḥ
दुरुपस्थानयोः durupasthānayoḥ
दुरुपस्थानानाम् durupasthānānām
Locative दुरुपस्थानायाम् durupasthānāyām
दुरुपस्थानयोः durupasthānayoḥ
दुरुपस्थानासु durupasthānāsu