| Singular | Dual | Plural |
Nominative |
दुरुपस्थानम्
durupasthānam
|
दुरुपस्थाने
durupasthāne
|
दुरुपस्थानानि
durupasthānāni
|
Vocative |
दुरुपस्थान
durupasthāna
|
दुरुपस्थाने
durupasthāne
|
दुरुपस्थानानि
durupasthānāni
|
Accusative |
दुरुपस्थानम्
durupasthānam
|
दुरुपस्थाने
durupasthāne
|
दुरुपस्थानानि
durupasthānāni
|
Instrumental |
दुरुपस्थानेन
durupasthānena
|
दुरुपस्थानाभ्याम्
durupasthānābhyām
|
दुरुपस्थानैः
durupasthānaiḥ
|
Dative |
दुरुपस्थानाय
durupasthānāya
|
दुरुपस्थानाभ्याम्
durupasthānābhyām
|
दुरुपस्थानेभ्यः
durupasthānebhyaḥ
|
Ablative |
दुरुपस्थानात्
durupasthānāt
|
दुरुपस्थानाभ्याम्
durupasthānābhyām
|
दुरुपस्थानेभ्यः
durupasthānebhyaḥ
|
Genitive |
दुरुपस्थानस्य
durupasthānasya
|
दुरुपस्थानयोः
durupasthānayoḥ
|
दुरुपस्थानानाम्
durupasthānānām
|
Locative |
दुरुपस्थाने
durupasthāne
|
दुरुपस्थानयोः
durupasthānayoḥ
|
दुरुपस्थानेषु
durupasthāneṣu
|