Sanskrit tools

Sanskrit declension


Declension of दुरुपाप durupāpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुरुपापम् durupāpam
दुरुपापे durupāpe
दुरुपापाणि durupāpāṇi
Vocative दुरुपाप durupāpa
दुरुपापे durupāpe
दुरुपापाणि durupāpāṇi
Accusative दुरुपापम् durupāpam
दुरुपापे durupāpe
दुरुपापाणि durupāpāṇi
Instrumental दुरुपापेण durupāpeṇa
दुरुपापाभ्याम् durupāpābhyām
दुरुपापैः durupāpaiḥ
Dative दुरुपापाय durupāpāya
दुरुपापाभ्याम् durupāpābhyām
दुरुपापेभ्यः durupāpebhyaḥ
Ablative दुरुपापात् durupāpāt
दुरुपापाभ्याम् durupāpābhyām
दुरुपापेभ्यः durupāpebhyaḥ
Genitive दुरुपापस्य durupāpasya
दुरुपापयोः durupāpayoḥ
दुरुपापाणाम् durupāpāṇām
Locative दुरुपापे durupāpe
दुरुपापयोः durupāpayoḥ
दुरुपापेषु durupāpeṣu