Sanskrit tools

Sanskrit declension


Declension of दुर्गन्ध durgandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गन्धः durgandhaḥ
दुर्गन्धौ durgandhau
दुर्गन्धाः durgandhāḥ
Vocative दुर्गन्ध durgandha
दुर्गन्धौ durgandhau
दुर्गन्धाः durgandhāḥ
Accusative दुर्गन्धम् durgandham
दुर्गन्धौ durgandhau
दुर्गन्धान् durgandhān
Instrumental दुर्गन्धेन durgandhena
दुर्गन्धाभ्याम् durgandhābhyām
दुर्गन्धैः durgandhaiḥ
Dative दुर्गन्धाय durgandhāya
दुर्गन्धाभ्याम् durgandhābhyām
दुर्गन्धेभ्यः durgandhebhyaḥ
Ablative दुर्गन्धात् durgandhāt
दुर्गन्धाभ्याम् durgandhābhyām
दुर्गन्धेभ्यः durgandhebhyaḥ
Genitive दुर्गन्धस्य durgandhasya
दुर्गन्धयोः durgandhayoḥ
दुर्गन्धानाम् durgandhānām
Locative दुर्गन्धे durgandhe
दुर्गन्धयोः durgandhayoḥ
दुर्गन्धेषु durgandheṣu