| Singular | Dual | Plural |
Nominative |
दुर्गन्धम्
durgandham
|
दुर्गन्धे
durgandhe
|
दुर्गन्धानि
durgandhāni
|
Vocative |
दुर्गन्ध
durgandha
|
दुर्गन्धे
durgandhe
|
दुर्गन्धानि
durgandhāni
|
Accusative |
दुर्गन्धम्
durgandham
|
दुर्गन्धे
durgandhe
|
दुर्गन्धानि
durgandhāni
|
Instrumental |
दुर्गन्धेन
durgandhena
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धैः
durgandhaiḥ
|
Dative |
दुर्गन्धाय
durgandhāya
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धेभ्यः
durgandhebhyaḥ
|
Ablative |
दुर्गन्धात्
durgandhāt
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धेभ्यः
durgandhebhyaḥ
|
Genitive |
दुर्गन्धस्य
durgandhasya
|
दुर्गन्धयोः
durgandhayoḥ
|
दुर्गन्धानाम्
durgandhānām
|
Locative |
दुर्गन्धे
durgandhe
|
दुर्गन्धयोः
durgandhayoḥ
|
दुर्गन्धेषु
durgandheṣu
|