| Singular | Dual | Plural |
Nominative |
दुर्गन्धरसा
durgandharasā
|
दुर्गन्धरसे
durgandharase
|
दुर्गन्धरसाः
durgandharasāḥ
|
Vocative |
दुर्गन्धरसे
durgandharase
|
दुर्गन्धरसे
durgandharase
|
दुर्गन्धरसाः
durgandharasāḥ
|
Accusative |
दुर्गन्धरसाम्
durgandharasām
|
दुर्गन्धरसे
durgandharase
|
दुर्गन्धरसाः
durgandharasāḥ
|
Instrumental |
दुर्गन्धरसया
durgandharasayā
|
दुर्गन्धरसाभ्याम्
durgandharasābhyām
|
दुर्गन्धरसाभिः
durgandharasābhiḥ
|
Dative |
दुर्गन्धरसायै
durgandharasāyai
|
दुर्गन्धरसाभ्याम्
durgandharasābhyām
|
दुर्गन्धरसाभ्यः
durgandharasābhyaḥ
|
Ablative |
दुर्गन्धरसायाः
durgandharasāyāḥ
|
दुर्गन्धरसाभ्याम्
durgandharasābhyām
|
दुर्गन्धरसाभ्यः
durgandharasābhyaḥ
|
Genitive |
दुर्गन्धरसायाः
durgandharasāyāḥ
|
दुर्गन्धरसयोः
durgandharasayoḥ
|
दुर्गन्धरसानाम्
durgandharasānām
|
Locative |
दुर्गन्धरसायाम्
durgandharasāyām
|
दुर्गन्धरसयोः
durgandharasayoḥ
|
दुर्गन्धरसासु
durgandharasāsu
|