| Singular | Dual | Plural |
Nominative |
दुर्गमनीयः
durgamanīyaḥ
|
दुर्गमनीयौ
durgamanīyau
|
दुर्गमनीयाः
durgamanīyāḥ
|
Vocative |
दुर्गमनीय
durgamanīya
|
दुर्गमनीयौ
durgamanīyau
|
दुर्गमनीयाः
durgamanīyāḥ
|
Accusative |
दुर्गमनीयम्
durgamanīyam
|
दुर्गमनीयौ
durgamanīyau
|
दुर्गमनीयान्
durgamanīyān
|
Instrumental |
दुर्गमनीयेन
durgamanīyena
|
दुर्गमनीयाभ्याम्
durgamanīyābhyām
|
दुर्गमनीयैः
durgamanīyaiḥ
|
Dative |
दुर्गमनीयाय
durgamanīyāya
|
दुर्गमनीयाभ्याम्
durgamanīyābhyām
|
दुर्गमनीयेभ्यः
durgamanīyebhyaḥ
|
Ablative |
दुर्गमनीयात्
durgamanīyāt
|
दुर्गमनीयाभ्याम्
durgamanīyābhyām
|
दुर्गमनीयेभ्यः
durgamanīyebhyaḥ
|
Genitive |
दुर्गमनीयस्य
durgamanīyasya
|
दुर्गमनीययोः
durgamanīyayoḥ
|
दुर्गमनीयानाम्
durgamanīyānām
|
Locative |
दुर्गमनीये
durgamanīye
|
दुर्गमनीययोः
durgamanīyayoḥ
|
दुर्गमनीयेषु
durgamanīyeṣu
|