Sanskrit tools

Sanskrit declension


Declension of दुर्गमनीय durgamanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गमनीयम् durgamanīyam
दुर्गमनीये durgamanīye
दुर्गमनीयानि durgamanīyāni
Vocative दुर्गमनीय durgamanīya
दुर्गमनीये durgamanīye
दुर्गमनीयानि durgamanīyāni
Accusative दुर्गमनीयम् durgamanīyam
दुर्गमनीये durgamanīye
दुर्गमनीयानि durgamanīyāni
Instrumental दुर्गमनीयेन durgamanīyena
दुर्गमनीयाभ्याम् durgamanīyābhyām
दुर्गमनीयैः durgamanīyaiḥ
Dative दुर्गमनीयाय durgamanīyāya
दुर्गमनीयाभ्याम् durgamanīyābhyām
दुर्गमनीयेभ्यः durgamanīyebhyaḥ
Ablative दुर्गमनीयात् durgamanīyāt
दुर्गमनीयाभ्याम् durgamanīyābhyām
दुर्गमनीयेभ्यः durgamanīyebhyaḥ
Genitive दुर्गमनीयस्य durgamanīyasya
दुर्गमनीययोः durgamanīyayoḥ
दुर्गमनीयानाम् durgamanīyānām
Locative दुर्गमनीये durgamanīye
दुर्गमनीययोः durgamanīyayoḥ
दुर्गमनीयेषु durgamanīyeṣu