Sanskrit tools

Sanskrit declension


Declension of दुर्गम्य durgamya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गम्यः durgamyaḥ
दुर्गम्यौ durgamyau
दुर्गम्याः durgamyāḥ
Vocative दुर्गम्य durgamya
दुर्गम्यौ durgamyau
दुर्गम्याः durgamyāḥ
Accusative दुर्गम्यम् durgamyam
दुर्गम्यौ durgamyau
दुर्गम्यान् durgamyān
Instrumental दुर्गम्येण durgamyeṇa
दुर्गम्याभ्याम् durgamyābhyām
दुर्गम्यैः durgamyaiḥ
Dative दुर्गम्याय durgamyāya
दुर्गम्याभ्याम् durgamyābhyām
दुर्गम्येभ्यः durgamyebhyaḥ
Ablative दुर्गम्यात् durgamyāt
दुर्गम्याभ्याम् durgamyābhyām
दुर्गम्येभ्यः durgamyebhyaḥ
Genitive दुर्गम्यस्य durgamyasya
दुर्गम्ययोः durgamyayoḥ
दुर्गम्याणाम् durgamyāṇām
Locative दुर्गम्ये durgamye
दुर्गम्ययोः durgamyayoḥ
दुर्गम्येषु durgamyeṣu