Sanskrit tools

Sanskrit declension


Declension of दुर्गम्या durgamyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गम्या durgamyā
दुर्गम्ये durgamye
दुर्गम्याः durgamyāḥ
Vocative दुर्गम्ये durgamye
दुर्गम्ये durgamye
दुर्गम्याः durgamyāḥ
Accusative दुर्गम्याम् durgamyām
दुर्गम्ये durgamye
दुर्गम्याः durgamyāḥ
Instrumental दुर्गम्यया durgamyayā
दुर्गम्याभ्याम् durgamyābhyām
दुर्गम्याभिः durgamyābhiḥ
Dative दुर्गम्यायै durgamyāyai
दुर्गम्याभ्याम् durgamyābhyām
दुर्गम्याभ्यः durgamyābhyaḥ
Ablative दुर्गम्यायाः durgamyāyāḥ
दुर्गम्याभ्याम् durgamyābhyām
दुर्गम्याभ्यः durgamyābhyaḥ
Genitive दुर्गम्यायाः durgamyāyāḥ
दुर्गम्ययोः durgamyayoḥ
दुर्गम्याणाम् durgamyāṇām
Locative दुर्गम्यायाम् durgamyāyām
दुर्गम्ययोः durgamyayoḥ
दुर्गम्यासु durgamyāsu