Sanskrit tools

Sanskrit declension


Declension of दुर्गाधा durgādhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गाधा durgādhā
दुर्गाधे durgādhe
दुर्गाधाः durgādhāḥ
Vocative दुर्गाधे durgādhe
दुर्गाधे durgādhe
दुर्गाधाः durgādhāḥ
Accusative दुर्गाधाम् durgādhām
दुर्गाधे durgādhe
दुर्गाधाः durgādhāḥ
Instrumental दुर्गाधया durgādhayā
दुर्गाधाभ्याम् durgādhābhyām
दुर्गाधाभिः durgādhābhiḥ
Dative दुर्गाधायै durgādhāyai
दुर्गाधाभ्याम् durgādhābhyām
दुर्गाधाभ्यः durgādhābhyaḥ
Ablative दुर्गाधायाः durgādhāyāḥ
दुर्गाधाभ्याम् durgādhābhyām
दुर्गाधाभ्यः durgādhābhyaḥ
Genitive दुर्गाधायाः durgādhāyāḥ
दुर्गाधयोः durgādhayoḥ
दुर्गाधानाम् durgādhānām
Locative दुर्गाधायाम् durgādhāyām
दुर्गाधयोः durgādhayoḥ
दुर्गाधासु durgādhāsu