Sanskrit tools

Sanskrit declension


Declension of दुर्गाध durgādha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गाधम् durgādham
दुर्गाधे durgādhe
दुर्गाधानि durgādhāni
Vocative दुर्गाध durgādha
दुर्गाधे durgādhe
दुर्गाधानि durgādhāni
Accusative दुर्गाधम् durgādham
दुर्गाधे durgādhe
दुर्गाधानि durgādhāni
Instrumental दुर्गाधेन durgādhena
दुर्गाधाभ्याम् durgādhābhyām
दुर्गाधैः durgādhaiḥ
Dative दुर्गाधाय durgādhāya
दुर्गाधाभ्याम् durgādhābhyām
दुर्गाधेभ्यः durgādhebhyaḥ
Ablative दुर्गाधात् durgādhāt
दुर्गाधाभ्याम् durgādhābhyām
दुर्गाधेभ्यः durgādhebhyaḥ
Genitive दुर्गाधस्य durgādhasya
दुर्गाधयोः durgādhayoḥ
दुर्गाधानाम् durgādhānām
Locative दुर्गाधे durgādhe
दुर्गाधयोः durgādhayoḥ
दुर्गाधेषु durgādheṣu