Sanskrit tools

Sanskrit declension


Declension of दुर्गाह्या durgāhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गाह्या durgāhyā
दुर्गाह्ये durgāhye
दुर्गाह्याः durgāhyāḥ
Vocative दुर्गाह्ये durgāhye
दुर्गाह्ये durgāhye
दुर्गाह्याः durgāhyāḥ
Accusative दुर्गाह्याम् durgāhyām
दुर्गाह्ये durgāhye
दुर्गाह्याः durgāhyāḥ
Instrumental दुर्गाह्यया durgāhyayā
दुर्गाह्याभ्याम् durgāhyābhyām
दुर्गाह्याभिः durgāhyābhiḥ
Dative दुर्गाह्यायै durgāhyāyai
दुर्गाह्याभ्याम् durgāhyābhyām
दुर्गाह्याभ्यः durgāhyābhyaḥ
Ablative दुर्गाह्यायाः durgāhyāyāḥ
दुर्गाह्याभ्याम् durgāhyābhyām
दुर्गाह्याभ्यः durgāhyābhyaḥ
Genitive दुर्गाह्यायाः durgāhyāyāḥ
दुर्गाह्ययोः durgāhyayoḥ
दुर्गाह्याणाम् durgāhyāṇām
Locative दुर्गाह्यायाम् durgāhyāyām
दुर्गाह्ययोः durgāhyayoḥ
दुर्गाह्यासु durgāhyāsu