Sanskrit tools

Sanskrit declension


Declension of दुर्गाह्य durgāhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्गाह्यम् durgāhyam
दुर्गाह्ये durgāhye
दुर्गाह्याणि durgāhyāṇi
Vocative दुर्गाह्य durgāhya
दुर्गाह्ये durgāhye
दुर्गाह्याणि durgāhyāṇi
Accusative दुर्गाह्यम् durgāhyam
दुर्गाह्ये durgāhye
दुर्गाह्याणि durgāhyāṇi
Instrumental दुर्गाह्येण durgāhyeṇa
दुर्गाह्याभ्याम् durgāhyābhyām
दुर्गाह्यैः durgāhyaiḥ
Dative दुर्गाह्याय durgāhyāya
दुर्गाह्याभ्याम् durgāhyābhyām
दुर्गाह्येभ्यः durgāhyebhyaḥ
Ablative दुर्गाह्यात् durgāhyāt
दुर्गाह्याभ्याम् durgāhyābhyām
दुर्गाह्येभ्यः durgāhyebhyaḥ
Genitive दुर्गाह्यस्य durgāhyasya
दुर्गाह्ययोः durgāhyayoḥ
दुर्गाह्याणाम् durgāhyāṇām
Locative दुर्गाह्ये durgāhye
दुर्गाह्ययोः durgāhyayoḥ
दुर्गाह्येषु durgāhyeṣu