Singular | Dual | Plural | |
Nominative |
दुर्गृभि
durgṛbhi |
दुर्गृभिणी
durgṛbhiṇī |
दुर्गृभीणि
durgṛbhīṇi |
Vocative |
दुर्गृभे
durgṛbhe दुर्गृभि durgṛbhi |
दुर्गृभिणी
durgṛbhiṇī |
दुर्गृभीणि
durgṛbhīṇi |
Accusative |
दुर्गृभि
durgṛbhi |
दुर्गृभिणी
durgṛbhiṇī |
दुर्गृभीणि
durgṛbhīṇi |
Instrumental |
दुर्गृभिणा
durgṛbhiṇā |
दुर्गृभिभ्याम्
durgṛbhibhyām |
दुर्गृभिभिः
durgṛbhibhiḥ |
Dative |
दुर्गृभिणे
durgṛbhiṇe |
दुर्गृभिभ्याम्
durgṛbhibhyām |
दुर्गृभिभ्यः
durgṛbhibhyaḥ |
Ablative |
दुर्गृभिणः
durgṛbhiṇaḥ |
दुर्गृभिभ्याम्
durgṛbhibhyām |
दुर्गृभिभ्यः
durgṛbhibhyaḥ |
Genitive |
दुर्गृभिणः
durgṛbhiṇaḥ |
दुर्गृभिणोः
durgṛbhiṇoḥ |
दुर्गृभीणाम्
durgṛbhīṇām |
Locative |
दुर्गृभिणि
durgṛbhiṇi |
दुर्गृभिणोः
durgṛbhiṇoḥ |
दुर्गृभिषु
durgṛbhiṣu |